अनादि - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
अनादि
अनादिः
अनादिः
ग्रामणि
हरिः
मतिः
वारि
प्रथमा  द्विवचनम्
अनादिनी
अनादी
अनादी
ग्रामणिनी
हरी
मती
वारिणी
द्वौ
द्वे
द्वे
प्रथमा  बहुवचनम्
अनादीनि
अनादयः
अनादयः
ग्रामणीनि
हरयः
मतयः
वारीणि
कति
त्रयः
तिस्रः
त्रीणि
सम्बोधन  एकवचनम्
अनादे / अनादि
अनादे
अनादे
ग्रामणे / ग्रामणि
हरे
मते
वारे / वारि
सम्बोधन  द्विवचनम्
अनादिनी
अनादी
अनादी
ग्रामणिनी
हरी
मती
वारिणी
सम्बोधन  बहुवचनम्
अनादीनि
अनादयः
अनादयः
ग्रामणीनि
हरयः
मतयः
वारीणि
द्वितीया  एकवचनम्
अनादि
अनादिम्
अनादिम्
ग्रामणि
हरिम्
मतिम्
वारि
द्वितीया  द्विवचनम्
अनादिनी
अनादी
अनादी
ग्रामणिनी
हरी
मती
वारिणी
द्वौ
द्वे
द्वे
द्वितीया  बहुवचनम्
अनादीनि
अनादीन्
अनादीः
ग्रामणीनि
हरीन्
मतीः
वारीणि
कति
त्रीन्
तिस्रः
त्रीणि
तृतीया  एकवचनम्
अनादिना
अनादिना
अनाद्या
ग्रामण्या / ग्रामणिना
हरिणा
मत्या
वारिणा
तृतीया  द्विवचनम्
अनादिभ्याम्
अनादिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
तृतीया  बहुवचनम्
अनादिभिः
अनादिभिः
अनादिभिः
ग्रामणिभिः
हरिभिः
मतिभिः
वारिभिः
कतिभिः
त्रिभिः
तिसृभिः
त्रिभिः
चतुर्थी  एकवचनम्
अनादये / अनादिने
अनादये
अनाद्यै / अनादये
ग्रामण्ये / ग्रामणिने
हरये
मत्यै / मतये
वारिणे
चतुर्थी  द्विवचनम्
अनादिभ्याम्
अनादिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
चतुर्थी  बहुवचनम्
अनादिभ्यः
अनादिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
पञ्चमी  एकवचनम्
अनादेः / अनादिनः
अनादेः
अनाद्याः / अनादेः
ग्रामण्यः / ग्रामणिनः
हरेः
मत्याः / मतेः
वारिणः
पञ्चमी  द्विवचनम्
अनादिभ्याम्
अनादिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
पञ्चमी  बहुवचनम्
अनादिभ्यः
अनादिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
षष्ठी  एकवचनम्
अनादेः / अनादिनः
अनादेः
अनाद्याः / अनादेः
ग्रामण्यः / ग्रामणिनः
हरेः
मत्याः / मतेः
वारिणः
षष्ठी  द्विवचनम्
अनाद्योः / अनादिनोः
अनाद्योः
अनाद्योः
ग्रामण्योः / ग्रामणिनोः
हर्योः
मत्योः
वारिणोः
द्वयोः
द्वयोः
द्वयोः
षष्ठी  बहुवचनम्
अनादीनाम्
अनादीनाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
हरीणाम्
मतीनाम्
वारीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
त्रयाणाम्
सप्तमी  एकवचनम्
अनादौ / अनादिनि
अनादौ
अनाद्याम् / अनादौ
ग्रामणी / ग्रामणिनि
हरौ
मत्याम् / मतौ
वारिणि
सप्तमी  द्विवचनम्
अनाद्योः / अनादिनोः
अनाद्योः
अनाद्योः
ग्रामण्योः / ग्रामणिनोः
हर्योः
मत्योः
वारिणोः
द्वयोः
द्वयोः
द्वयोः
सप्तमी  बहुवचनम्
अनादिषु
अनादिषु
अनादिषु
ग्रामणिषु
हरिषु
मतिषु
वारिषु
कतिषु
त्रिषु
तिसृषु
त्रिषु
प्रथमा  एकवचनम्
अनादिः
प्रथमा  द्विवचनम्
अनादिनी
ग्रामणिनी
वारिणी
प्रथमा  बहुवचनम्
अनादीनि
अनादयः
ग्रामणीनि
वारीणि
त्रयः
त्रीणि
सम्बोधन  एकवचनम्
अनादे / अनादि
ग्रामणे / ग्रामणि
वारे / वारि
सम्बोधन  द्विवचनम्
अनादिनी
ग्रामणिनी
वारिणी
सम्बोधन  बहुवचनम्
अनादीनि
अनादयः
ग्रामणीनि
वारीणि
द्वितीया  एकवचनम्
अनादिम्
हरिम्
द्वितीया  द्विवचनम्
अनादिनी
ग्रामणिनी
वारिणी
द्वितीया  बहुवचनम्
अनादीनि
अनादीन्
ग्रामणीनि
हरीन्
वारीणि
त्रीन्
त्रीणि
तृतीया  एकवचनम्
अनादिना
अनादिना
ग्रामण्या / ग्रामणिना
हरिणा
वारिणा
तृतीया  द्विवचनम्
अनादिभ्याम्
अनादिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
तृतीया  बहुवचनम्
अनादिभिः
अनादिभिः
अनादिभिः
ग्रामणिभिः
हरिभिः
वारिभिः
कतिभिः
त्रिभिः
तिसृभिः
त्रिभिः
चतुर्थी  एकवचनम्
अनादये / अनादिने
अनादये
अनाद्यै / अनादये
ग्रामण्ये / ग्रामणिने
मत्यै / मतये
वारिणे
चतुर्थी  द्विवचनम्
अनादिभ्याम्
अनादिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
चतुर्थी  बहुवचनम्
अनादिभ्यः
अनादिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
पञ्चमी  एकवचनम्
अनादेः / अनादिनः
अनादेः
अनाद्याः / अनादेः
ग्रामण्यः / ग्रामणिनः
मत्याः / मतेः
वारिणः
पञ्चमी  द्विवचनम्
अनादिभ्याम्
अनादिभ्याम्
अनादिभ्याम्
ग्रामणिभ्याम्
हरिभ्याम्
मतिभ्याम्
वारिभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
पञ्चमी  बहुवचनम्
अनादिभ्यः
अनादिभ्यः
अनादिभ्यः
ग्रामणिभ्यः
हरिभ्यः
मतिभ्यः
वारिभ्यः
कतिभ्यः
त्रिभ्यः
तिसृभ्यः
त्रिभ्यः
षष्ठी  एकवचनम्
अनादेः / अनादिनः
अनादेः
अनाद्याः / अनादेः
ग्रामण्यः / ग्रामणिनः
मत्याः / मतेः
वारिणः
षष्ठी  द्विवचनम्
अनाद्योः / अनादिनोः
अनाद्योः
अनाद्योः
ग्रामण्योः / ग्रामणिनोः
हर्योः
वारिणोः
द्वयोः
द्वयोः
षष्ठी  बहुवचनम्
अनादीनाम्
अनादीनाम्
अनादीनाम्
ग्रामण्याम् / ग्रामणीनाम्
हरीणाम्
मतीनाम्
वारीणाम्
कतीनाम्
त्रयाणाम्
तिसृणाम्
त्रयाणाम्
सप्तमी  एकवचनम्
अनादौ / अनादिनि
अनाद्याम् / अनादौ
ग्रामणी / ग्रामणिनि
मत्याम् / मतौ
वारिणि
सप्तमी  द्विवचनम्
अनाद्योः / अनादिनोः
अनाद्योः
अनाद्योः
ग्रामण्योः / ग्रामणिनोः
हर्योः
वारिणोः
द्वयोः
द्वयोः
सप्तमी  बहुवचनम्
अनादिषु
अनादिषु
ग्रामणिषु
हरिषु
वारिषु
कतिषु
त्रिषु
त्रिषु