स्वयम्भु - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
स्वयम्भु
स्वयम्भुः
शम्भुः
धेनुः
मधु
सुलु
बहु
प्रथमा  द्विवचनम्
स्वयम्भुनी
स्वयम्भू
शम्भू
धेनू
मधुनी
सुलुनी
बहुनी
प्रथमा  बहुवचनम्
स्वयम्भूनि
स्वयम्भवः
शम्भवः
धेनवः
मधूनि
सुलूनि
बहूनि
सम्बोधन  एकवचनम्
स्वयम्भो / स्वयम्भु
स्वयम्भो
शम्भो
धेनो
मधो / मधु
सुलो / सुलु
बहो / बहु
सम्बोधन  द्विवचनम्
स्वयम्भुनी
स्वयम्भू
शम्भू
धेनू
मधुनी
सुलुनी
बहुनी
सम्बोधन  बहुवचनम्
स्वयम्भूनि
स्वयम्भवः
शम्भवः
धेनवः
मधूनि
सुलूनि
बहूनि
द्वितीया  एकवचनम्
स्वयम्भु
स्वयम्भुम्
शम्भुम्
धेनुम्
मधु
सुलु
बहु
द्वितीया  द्विवचनम्
स्वयम्भुनी
स्वयम्भू
शम्भू
धेनू
मधुनी
सुलुनी
बहुनी
द्वितीया  बहुवचनम्
स्वयम्भूनि
स्वयम्भून्
शम्भून्
धेनूः
मधूनि
सुलूनि
बहूनि
तृतीया  एकवचनम्
स्वयम्भुवा / स्वयम्भुना
स्वयम्भुना
शम्भुना
धेन्वा
मधुना
सुल्वा / सुलुना
बहुना
तृतीया  द्विवचनम्
स्वयम्भुभ्याम्
स्वयम्भुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
बहुभ्याम्
तृतीया  बहुवचनम्
स्वयम्भुभिः
स्वयम्भुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
बहुभिः
चतुर्थी  एकवचनम्
स्वयम्भुवे / स्वयम्भुने
स्वयम्भवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
बहवे / बहुने
चतुर्थी  द्विवचनम्
स्वयम्भुभ्याम्
स्वयम्भुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
बहुभ्याम्
चतुर्थी  बहुवचनम्
स्वयम्भुभ्यः
स्वयम्भुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
बहुभ्यः
पञ्चमी  एकवचनम्
स्वयम्भुवः / स्वयम्भुनः
स्वयम्भोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
बहोः / बहुनः
पञ्चमी  द्विवचनम्
स्वयम्भुभ्याम्
स्वयम्भुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
बहुभ्याम्
पञ्चमी  बहुवचनम्
स्वयम्भुभ्यः
स्वयम्भुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
बहुभ्यः
षष्ठी  एकवचनम्
स्वयम्भुवः / स्वयम्भुनः
स्वयम्भोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
बहोः / बहुनः
षष्ठी  द्विवचनम्
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भ्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
बह्वोः / बहुनोः
षष्ठी  बहुवचनम्
स्वयम्भुवाम् / स्वयम्भूनाम्
स्वयम्भूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
बहूनाम्
सप्तमी  एकवचनम्
स्वयम्भुवि / स्वयम्भुनि
स्वयम्भौ
शम्भौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
बहौ / बहुनि
सप्तमी  द्विवचनम्
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भ्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
बह्वोः / बहुनोः
सप्तमी  बहुवचनम्
स्वयम्भुषु
स्वयम्भुषु
शम्भुषु
धेनुषु
मधुषु
सुलुषु
बहुषु
प्रथमा  एकवचनम्
स्वयम्भुः
शम्भुः
प्रथमा  द्विवचनम्
स्वयम्भुनी
स्वयम्भू
मधुनी
सुलुनी
बहुनी
प्रथमा  बहुवचनम्
स्वयम्भूनि
स्वयम्भवः
शम्भवः
मधूनि
सुलूनि
बहूनि
सम्बोधन  एकवचनम्
स्वयम्भो / स्वयम्भु
स्वयम्भो
मधो / मधु
सुलो / सुलु
बहो / बहु
सम्बोधन  द्विवचनम्
स्वयम्भुनी
स्वयम्भू
मधुनी
सुलुनी
बहुनी
सम्बोधन  बहुवचनम्
स्वयम्भूनि
स्वयम्भवः
शम्भवः
मधूनि
सुलूनि
बहूनि
द्वितीया  एकवचनम्
स्वयम्भुम्
शम्भुम्
द्वितीया  द्विवचनम्
स्वयम्भुनी
स्वयम्भू
मधुनी
सुलुनी
बहुनी
द्वितीया  बहुवचनम्
स्वयम्भूनि
स्वयम्भून्
शम्भून्
मधूनि
सुलूनि
बहूनि
तृतीया  एकवचनम्
स्वयम्भुवा / स्वयम्भुना
स्वयम्भुना
शम्भुना
मधुना
सुल्वा / सुलुना
बहुना
तृतीया  द्विवचनम्
स्वयम्भुभ्याम्
स्वयम्भुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
बहुभ्याम्
तृतीया  बहुवचनम्
स्वयम्भुभिः
स्वयम्भुभिः
शम्भुभिः
धेनुभिः
मधुभिः
सुलुभिः
बहुभिः
चतुर्थी  एकवचनम्
स्वयम्भुवे / स्वयम्भुने
स्वयम्भवे
शम्भवे
धेन्वै / धेनवे
मधुने
सुल्वे / सुलुने
बहवे / बहुने
चतुर्थी  द्विवचनम्
स्वयम्भुभ्याम्
स्वयम्भुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
बहुभ्याम्
चतुर्थी  बहुवचनम्
स्वयम्भुभ्यः
स्वयम्भुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
बहुभ्यः
पञ्चमी  एकवचनम्
स्वयम्भुवः / स्वयम्भुनः
स्वयम्भोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
बहोः / बहुनः
पञ्चमी  द्विवचनम्
स्वयम्भुभ्याम्
स्वयम्भुभ्याम्
शम्भुभ्याम्
धेनुभ्याम्
मधुभ्याम्
सुलुभ्याम्
बहुभ्याम्
पञ्चमी  बहुवचनम्
स्वयम्भुभ्यः
स्वयम्भुभ्यः
शम्भुभ्यः
धेनुभ्यः
मधुभ्यः
सुलुभ्यः
बहुभ्यः
षष्ठी  एकवचनम्
स्वयम्भुवः / स्वयम्भुनः
स्वयम्भोः
शम्भोः
धेन्वाः / धेनोः
मधुनः
सुल्वः / सुलुनः
बहोः / बहुनः
षष्ठी  द्विवचनम्
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भ्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
बह्वोः / बहुनोः
षष्ठी  बहुवचनम्
स्वयम्भुवाम् / स्वयम्भूनाम्
स्वयम्भूनाम्
शम्भूनाम्
धेनूनाम्
मधूनाम्
सुल्वाम् / सुलूनाम्
बहूनाम्
सप्तमी  एकवचनम्
स्वयम्भुवि / स्वयम्भुनि
स्वयम्भौ
धेन्वाम् / धेनौ
मधुनि
सुल्वि / सुलुनि
बहौ / बहुनि
सप्तमी  द्विवचनम्
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भ्वोः
शम्भ्वोः
धेन्वोः
मधुनोः
सुल्वोः / सुलुनोः
बह्वोः / बहुनोः
सप्तमी  बहुवचनम्
स्वयम्भुषु
स्वयम्भुषु
शम्भुषु
मधुषु
सुलुषु
बहुषु