धेनु शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेनुः
धेनू
धेनवः
सम्बोधन
धेनो
धेनू
धेनवः
द्वितीया
धेनुम्
धेनू
धेनूः
तृतीया
धेन्वा
धेनुभ्याम्
धेनुभिः
चतुर्थी
धेन्वै / धेनवे
धेनुभ्याम्
धेनुभ्यः
पञ्चमी
धेन्वाः / धेनोः
धेनुभ्याम्
धेनुभ्यः
षष्ठी
धेन्वाः / धेनोः
धेन्वोः
धेनूनाम्
सप्तमी
धेन्वाम् / धेनौ
धेन्वोः
धेनुषु
 
एक
द्वि
बहु
प्रथमा
धेनुः
धेनू
धेनवः
सम्बोधन
धेनो
धेनू
धेनवः
द्वितीया
धेनुम्
धेनू
धेनूः
तृतीया
धेन्वा
धेनुभ्याम्
धेनुभिः
चतुर्थी
धेन्वै / धेनवे
धेनुभ्याम्
धेनुभ्यः
पञ्चमी
धेन्वाः / धेनोः
धेनुभ्याम्
धेनुभ्यः
षष्ठी
धेन्वाः / धेनोः
धेन्वोः
धेनूनाम्
सप्तमी
धेन्वाम् / धेनौ
धेन्वोः
धेनुषु