स्वयम्भु शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
सम्बोधन
स्वयम्भो / स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
द्वितीया
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
तृतीया
स्वयम्भुवा / स्वयम्भुना
स्वयम्भुभ्याम्
स्वयम्भुभिः
चतुर्थी
स्वयम्भुवे / स्वयम्भुने
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
पञ्चमी
स्वयम्भुवः / स्वयम्भुनः
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
षष्ठी
स्वयम्भुवः / स्वयम्भुनः
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी
स्वयम्भुवि / स्वयम्भुनि
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भुषु
 
एक
द्वि
बहु
प्रथमा
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
सम्बोधन
स्वयम्भो / स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
द्वितीया
स्वयम्भु
स्वयम्भुनी
स्वयम्भूनि
तृतीया
स्वयम्भुवा / स्वयम्भुना
स्वयम्भुभ्याम्
स्वयम्भुभिः
चतुर्थी
स्वयम्भुवे / स्वयम्भुने
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
पञ्चमी
स्वयम्भुवः / स्वयम्भुनः
स्वयम्भुभ्याम्
स्वयम्भुभ्यः
षष्ठी
स्वयम्भुवः / स्वयम्भुनः
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भुवाम् / स्वयम्भूनाम्
सप्तमी
स्वयम्भुवि / स्वयम्भुनि
स्वयम्भुवोः / स्वयम्भुनोः
स्वयम्भुषु


अन्याः