शुच् - (पुं) शब्दस्य तुलना
प्रथमा एकवचनम्
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
प्रथमा द्विवचनम्
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
प्रथमा बहुवचनम्
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
सम्बोधन एकवचनम्
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
सम्बोधन द्विवचनम्
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
सम्बोधन बहुवचनम्
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
द्वितीया एकवचनम्
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
द्वितीया द्विवचनम्
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
द्वितीया बहुवचनम्
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
तृतीया एकवचनम्
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
तृतीया द्विवचनम्
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
तृतीया बहुवचनम्
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
चतुर्थी एकवचनम्
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
चतुर्थी द्विवचनम्
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
चतुर्थी बहुवचनम्
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
पञ्चमी एकवचनम्
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
पञ्चमी द्विवचनम्
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
पञ्चमी बहुवचनम्
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
षष्ठी एकवचनम्
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
षष्ठी द्विवचनम्
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
षष्ठी बहुवचनम्
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
सप्तमी एकवचनम्
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
सप्तमी द्विवचनम्
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
सप्तमी बहुवचनम्
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु
प्रथमा एकवचनम्
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
प्रथमा द्विवचनम्
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
प्रथमा बहुवचनम्
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
सम्बोधन एकवचनम्
शुक् / शुग्
शुक् / शुग्
शुक् / शुग्
क्रुङ्
पयोमुक् / पयोमुग्
वाक् / वाग्
प्राङ्
सम्बोधन द्विवचनम्
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
सम्बोधन बहुवचनम्
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राञ्चः
द्वितीया एकवचनम्
शुचम्
शुचम्
शुक् / शुग्
क्रुञ्चम्
पयोमुचम्
वाचम्
प्राञ्चम्
द्वितीया द्विवचनम्
शुचौ
शुचौ
शुची
क्रुञ्चौ
पयोमुचौ
वाचौ
प्राञ्चौ
द्वितीया बहुवचनम्
शुचः
शुचः
शुञ्चि
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
तृतीया एकवचनम्
शुचा
शुचा
शुचा
क्रुञ्चा
पयोमुचा
वाचा
प्राचा
तृतीया द्विवचनम्
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
तृतीया बहुवचनम्
शुग्भिः
शुग्भिः
शुग्भिः
क्रुङ्भिः
पयोमुग्भिः
वाग्भिः
प्राग्भिः
चतुर्थी एकवचनम्
शुचे
शुचे
शुचे
क्रुञ्चे
पयोमुचे
वाचे
प्राचे
चतुर्थी द्विवचनम्
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
चतुर्थी बहुवचनम्
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
पञ्चमी एकवचनम्
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
पञ्चमी द्विवचनम्
शुग्भ्याम्
शुग्भ्याम्
शुग्भ्याम्
क्रुङ्भ्याम्
पयोमुग्भ्याम्
वाग्भ्याम्
प्राग्भ्याम्
पञ्चमी बहुवचनम्
शुग्भ्यः
शुग्भ्यः
शुग्भ्यः
क्रुङ्भ्यः
पयोमुग्भ्यः
वाग्भ्यः
प्राग्भ्यः
षष्ठी एकवचनम्
शुचः
शुचः
शुचः
क्रुञ्चः
पयोमुचः
वाचः
प्राचः
षष्ठी द्विवचनम्
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
षष्ठी बहुवचनम्
शुचाम्
शुचाम्
शुचाम्
क्रुञ्चाम्
पयोमुचाम्
वाचाम्
प्राचाम्
सप्तमी एकवचनम्
शुचि
शुचि
शुचि
क्रुञ्चि
पयोमुचि
वाचि
प्राचि
सप्तमी द्विवचनम्
शुचोः
शुचोः
शुचोः
क्रुञ्चोः
पयोमुचोः
वाचोः
प्राचोः
सप्तमी बहुवचनम्
शुक्षु
शुक्षु
शुक्षु
क्रुङ्ख्षु / क्रुङ्क्षु / क्रुङ्षु
पयोमुक्षु
वाक्षु
प्राक्षु