प्राच् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राङ्
प्राञ्चौ
प्राञ्चः
सम्बोधन
प्राङ्
प्राञ्चौ
प्राञ्चः
द्वितीया
प्राञ्चम्
प्राञ्चौ
प्राचः
तृतीया
प्राचा
प्राग्भ्याम्
प्राग्भिः
चतुर्थी
प्राचे
प्राग्भ्याम्
प्राग्भ्यः
पञ्चमी
प्राचः
प्राग्भ्याम्
प्राग्भ्यः
षष्ठी
प्राचः
प्राचोः
प्राचाम्
सप्तमी
प्राचि
प्राचोः
प्राक्षु
 
एक
द्वि
बहु
प्रथमा
प्राङ्
प्राञ्चौ
प्राञ्चः
सम्बोधन
प्राङ्
प्राञ्चौ
प्राञ्चः
द्वितीया
प्राञ्चम्
प्राञ्चौ
प्राचः
तृतीया
प्राचा
प्राग्भ्याम्
प्राग्भिः
चतुर्थी
प्राचे
प्राग्भ्याम्
प्राग्भ्यः
पञ्चमी
प्राचः
प्राग्भ्याम्
प्राग्भ्यः
षष्ठी
प्राचः
प्राचोः
प्राचाम्
सप्तमी
प्राचि
प्राचोः
प्राक्षु