शुच् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शुक् / शुग्
शुचौ
शुचः
सम्बोधन
शुक् / शुग्
शुचौ
शुचः
द्वितीया
शुचम्
शुचौ
शुचः
तृतीया
शुचा
शुग्भ्याम्
शुग्भिः
चतुर्थी
शुचे
शुग्भ्याम्
शुग्भ्यः
पञ्चमी
शुचः
शुग्भ्याम्
शुग्भ्यः
षष्ठी
शुचः
शुचोः
शुचाम्
सप्तमी
शुचि
शुचोः
शुक्षु
 
एक
द्वि
बहु
प्रथमा
शुक् / शुग्
शुचौ
शुचः
सम्बोधन
शुक् / शुग्
शुचौ
शुचः
द्वितीया
शुचम्
शुचौ
शुचः
तृतीया
शुचा
शुग्भ्याम्
शुग्भिः
चतुर्थी
शुचे
शुग्भ्याम्
शुग्भ्यः
पञ्चमी
शुचः
शुग्भ्याम्
शुग्भ्यः
षष्ठी
शुचः
शुचोः
शुचाम्
सप्तमी
शुचि
शुचोः
शुक्षु


अन्याः