कटप्रू - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
कटप्रूः
हूहूः
खलपूः
लूः
उल्लूः
स्वभूः
वधूः
अतिचमूः
सुभ्रूः
खलपूः
प्रथमा  द्विवचनम्
कटप्रुवौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
प्रथमा  बहुवचनम्
कटप्रुवः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
सम्बोधन  एकवचनम्
कटप्रूः
हूहूः
खलपूः
लूः
उल्लूः
स्वभूः
वधु
अतिचमु
सुभ्रूः
खलपूः
सम्बोधन  द्विवचनम्
कटप्रुवौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
सम्बोधन  बहुवचनम्
कटप्रुवः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
वध्वः
अतिचम्वः
सुभ्रुवः
खलप्वः
द्वितीया  एकवचनम्
कटप्रुवम्
हूहूम्
खलप्वम्
लुवम्
उल्ल्वम्
स्वभुवम्
वधूम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
द्वितीया  द्विवचनम्
कटप्रुवौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
स्वभुवौ
वध्वौ
अतिचम्वौ
सुभ्रुवौ
खलप्वौ
द्वितीया  बहुवचनम्
कटप्रुवः
हूहून्
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
वधूः
अतिचमून्
सुभ्रुवः
खलप्वः
तृतीया  एकवचनम्
कटप्रुवा
हूह्वा
खलप्वा
लुवा
उल्ल्वा
स्वभुवा
वध्वा
अतिचम्वा
सुभ्रुवा
खलप्वा
तृतीया  द्विवचनम्
कटप्रूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
तृतीया  बहुवचनम्
कटप्रूभिः
हूहूभिः
खलपूभिः
लूभिः
उल्लूभिः
स्वभूभिः
वधूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
चतुर्थी  एकवचनम्
कटप्रुवे
हूह्वे
खलप्वे
लुवे
उल्ल्वे
स्वभुवे
वध्वै
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
खलप्वे
चतुर्थी  द्विवचनम्
कटप्रूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
चतुर्थी  बहुवचनम्
कटप्रूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
उल्लूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
पञ्चमी  एकवचनम्
कटप्रुवः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
पञ्चमी  द्विवचनम्
कटप्रूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
पञ्चमी  बहुवचनम्
कटप्रूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
उल्लूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
षष्ठी  एकवचनम्
कटप्रुवः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
वध्वाः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
खलप्वः
षष्ठी  द्विवचनम्
कटप्रुवोः
हूह्वोः
खलप्वोः
लुवोः
उल्ल्वोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
षष्ठी  बहुवचनम्
कटप्रुवाम्
हूह्वाम्
खलप्वाम्
लुवाम्
उल्ल्वाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
सप्तमी  एकवचनम्
कटप्रुवि
हूह्वि
खलप्वि
लुवि
उल्ल्वि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
खलप्वि
सप्तमी  द्विवचनम्
कटप्रुवोः
हूह्वोः
खलप्वोः
लुवोः
उल्ल्वोः
स्वभुवोः
वध्वोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
सप्तमी  बहुवचनम्
कटप्रूषु
हूहूषु
खलपूषु
लूषु
उल्लूषु
स्वभूषु
वधूषु
अतिचमूषु
सुभ्रूषु
खलपूषु
प्रथमा  एकवचनम्
कटप्रूः
हूहूः
खलपूः
उल्लूः
स्वभूः
अतिचमूः
प्रथमा  द्विवचनम्
कटप्रुवौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
स्वभुवौ
अतिचम्वौ
प्रथमा  बहुवचनम्
कटप्रुवः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
अतिचम्वः
सम्बोधन  एकवचनम्
कटप्रूः
हूहूः
खलपूः
उल्लूः
स्वभूः
सम्बोधन  द्विवचनम्
कटप्रुवौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
स्वभुवौ
अतिचम्वौ
सम्बोधन  बहुवचनम्
कटप्रुवः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
अतिचम्वः
द्वितीया  एकवचनम्
कटप्रुवम्
हूहूम्
खलप्वम्
लुवम्
उल्ल्वम्
स्वभुवम्
अतिचमूम्
सुभ्रुवम्
खलप्वम्
द्वितीया  द्विवचनम्
कटप्रुवौ
हूह्वौ
खलप्वौ
लुवौ
उल्ल्वौ
स्वभुवौ
अतिचम्वौ
द्वितीया  बहुवचनम्
कटप्रुवः
हूहून्
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
अतिचमून्
तृतीया  एकवचनम्
कटप्रुवा
हूह्वा
खलप्वा
लुवा
उल्ल्वा
स्वभुवा
अतिचम्वा
तृतीया  द्विवचनम्
कटप्रूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
तृतीया  बहुवचनम्
कटप्रूभिः
हूहूभिः
खलपूभिः
लूभिः
उल्लूभिः
स्वभूभिः
अतिचमूभिः
सुभ्रूभिः
खलपूभिः
चतुर्थी  एकवचनम्
कटप्रुवे
हूह्वे
खलप्वे
लुवे
उल्ल्वे
स्वभुवे
अतिचम्वै
सुभ्रुवै / सुभ्रुवे
चतुर्थी  द्विवचनम्
कटप्रूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
चतुर्थी  बहुवचनम्
कटप्रूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
उल्लूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
पञ्चमी  एकवचनम्
कटप्रुवः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
पञ्चमी  द्विवचनम्
कटप्रूभ्याम्
हूहूभ्याम्
खलपूभ्याम्
लूभ्याम्
उल्लूभ्याम्
स्वभूभ्याम्
वधूभ्याम्
अतिचमूभ्याम्
सुभ्रूभ्याम्
खलपूभ्याम्
पञ्चमी  बहुवचनम्
कटप्रूभ्यः
हूहूभ्यः
खलपूभ्यः
लूभ्यः
उल्लूभ्यः
स्वभूभ्यः
वधूभ्यः
अतिचमूभ्यः
सुभ्रूभ्यः
खलपूभ्यः
षष्ठी  एकवचनम्
कटप्रुवः
हूह्वः
खलप्वः
लुवः
उल्ल्वः
स्वभुवः
अतिचम्वाः
सुभ्रुवाः / सुभ्रुवः
षष्ठी  द्विवचनम्
कटप्रुवोः
हूह्वोः
खलप्वोः
लुवोः
उल्ल्वोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
षष्ठी  बहुवचनम्
कटप्रुवाम्
हूह्वाम्
खलप्वाम्
लुवाम्
उल्ल्वाम्
स्वभुवाम्
वधूनाम्
अतिचमूनाम्
सुभ्रूणाम् / सुभ्रुवाम्
खलप्वाम्
सप्तमी  एकवचनम्
कटप्रुवि
हूह्वि
खलप्वि
लुवि
उल्ल्वि
स्वभुवि
वध्वाम्
अतिचम्वाम्
सुभ्रुवाम् / सुभ्रुवि
सप्तमी  द्विवचनम्
कटप्रुवोः
हूह्वोः
खलप्वोः
लुवोः
उल्ल्वोः
स्वभुवोः
अतिचम्वोः
सुभ्रुवोः
खलप्वोः
सप्तमी  बहुवचनम्
कटप्रूषु
हूहूषु
खलपूषु
लूषु
उल्लूषु
स्वभूषु
अतिचमूषु