सुभ्रू शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुभ्रूः
सुभ्रुवौ
सुभ्रुवः
सम्बोधन
सुभ्रूः
सुभ्रुवौ
सुभ्रुवः
द्वितीया
सुभ्रुवम्
सुभ्रुवौ
सुभ्रुवः
तृतीया
सुभ्रुवा
सुभ्रूभ्याम्
सुभ्रूभिः
चतुर्थी
सुभ्रुवै / सुभ्रुवे
सुभ्रूभ्याम्
सुभ्रूभ्यः
पञ्चमी
सुभ्रुवाः / सुभ्रुवः
सुभ्रूभ्याम्
सुभ्रूभ्यः
षष्ठी
सुभ्रुवाः / सुभ्रुवः
सुभ्रुवोः
सुभ्रूणाम् / सुभ्रुवाम्
सप्तमी
सुभ्रुवाम् / सुभ्रुवि
सुभ्रुवोः
सुभ्रूषु
 
एक
द्वि
बहु
प्रथमा
सुभ्रूः
सुभ्रुवौ
सुभ्रुवः
सम्बोधन
सुभ्रूः
सुभ्रुवौ
सुभ्रुवः
द्वितीया
सुभ्रुवम्
सुभ्रुवौ
सुभ्रुवः
तृतीया
सुभ्रुवा
सुभ्रूभ्याम्
सुभ्रूभिः
चतुर्थी
सुभ्रुवै / सुभ्रुवे
सुभ्रूभ्याम्
सुभ्रूभ्यः
पञ्चमी
सुभ्रुवाः / सुभ्रुवः
सुभ्रूभ्याम्
सुभ्रूभ्यः
षष्ठी
सुभ्रुवाः / सुभ्रुवः
सुभ्रुवोः
सुभ्रूणाम् / सुभ्रुवाम्
सप्तमी
सुभ्रुवाम् / सुभ्रुवि
सुभ्रुवोः
सुभ्रूषु