वधू शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वधूः
वध्वौ
वध्वः
सम्बोधन
वधु
वध्वौ
वध्वः
द्वितीया
वधूम्
वध्वौ
वधूः
तृतीया
वध्वा
वधूभ्याम्
वधूभिः
चतुर्थी
वध्वै
वधूभ्याम्
वधूभ्यः
पञ्चमी
वध्वाः
वधूभ्याम्
वधूभ्यः
षष्ठी
वध्वाः
वध्वोः
वधूनाम्
सप्तमी
वध्वाम्
वध्वोः
वधूषु
 
एक
द्वि
बहु
प्रथमा
वधूः
वध्वौ
वध्वः
सम्बोधन
वधु
वध्वौ
वध्वः
द्वितीया
वधूम्
वध्वौ
वधूः
तृतीया
वध्वा
वधूभ्याम्
वधूभिः
चतुर्थी
वध्वै
वधूभ्याम्
वधूभ्यः
पञ्चमी
वध्वाः
वधूभ्याम्
वधूभ्यः
षष्ठी
वध्वाः
वध्वोः
वधूनाम्
सप्तमी
वध्वाम्
वध्वोः
वधूषु