कृदन्तरूपाणि - वृक् + सन् + णिच् - वृकँ आदाने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवर्किषणम्
अनीयर्
विवर्किषणीयः - विवर्किषणीया
ण्वुल्
विवर्किषकः - विवर्किषिका
तुमुँन्
विवर्किषयितुम्
तव्य
विवर्किषयितव्यः - विवर्किषयितव्या
तृच्
विवर्किषयिता - विवर्किषयित्री
क्त्वा
विवर्किषयित्वा
क्तवतुँ
विवर्किषितवान् - विवर्किषितवती
क्त
विवर्किषितः - विवर्किषिता
शतृँ
विवर्किषयन् - विवर्किषयन्ती
शानच्
विवर्किषयमाणः - विवर्किषयमाणा
यत्
विवर्किष्यः - विवर्किष्या
अच्
विवर्किषः - विवर्किषा
विवर्किषा


सनादि प्रत्ययाः

उपसर्गाः