कृदन्तरूपाणि - हृ + यङ्लुक् - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जरीहरणम् / जरिहरणम् / जर्हरणम्
अनीयर्
जरीहरणीयः / जरिहरणीयः / जर्हरणीयः - जरीहरणीया / जरिहरणीया / जर्हरणीया
ण्वुल्
जरीहारकः / जरिहारकः / जर्हारकः - जरीहारिका / जरिहारिका / जर्हारिका
तुमुँन्
जरीहरितुम् / जरिहरितुम् / जर्हरितुम्
तव्य
जरीहरितव्यः / जरिहरितव्यः / जर्हरितव्यः - जरीहरितव्या / जरिहरितव्या / जर्हरितव्या
तृच्
जरीहरिता / जरिहरिता / जर्हरिता - जरीहरित्री / जरिहरित्री / जर्हरित्री
क्त्वा
जरीहरित्वा / जरिहरित्वा / जर्हरित्वा
क्तवतुँ
जरीह्रितवान् / जरिह्रितवान् / जर्ह्रितवान् - जरीह्रितवती / जरिह्रितवती / जर्ह्रितवती
क्त
जरीह्रितः / जरिह्रितः / जर्ह्रितः - जरीह्रिता / जरिह्रिता / जर्ह्रिता
शतृँ
जरीह्रन् / जरिह्रन् / जर्ह्रन् - जरीह्रती / जरिह्रती / जर्ह्रती
ण्यत्
जरीहार्यः / जरिहार्यः / जर्हार्यः - जरीहार्या / जरिहार्या / जर्हार्या
अच्
जरीह्रः / जरिह्रः / जर्ह्रः - जरीह्रा - जरिह्रा - जर्ह्रा
घञ्
जरीहारः / जरिहारः / जर्हारः
जरीहरा / जरिहरा / जर्हरा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः