कृदन्तरूपाणि - हुर्छ् + सन् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुहूर्छिषणम्
अनीयर्
जुहूर्छिषणीयः - जुहूर्छिषणीया
ण्वुल्
जुहूर्छिषकः - जुहूर्छिषिका
तुमुँन्
जुहूर्छिषितुम्
तव्य
जुहूर्छिषितव्यः - जुहूर्छिषितव्या
तृच्
जुहूर्छिषिता - जुहूर्छिषित्री
क्त्वा
जुहूर्छिषित्वा
क्तवतुँ
जुहूर्छिषितवान् - जुहूर्छिषितवती
क्त
जुहूर्छिषितः - जुहूर्छिषिता
शतृँ
जुहूर्छिषन् - जुहूर्छिषन्ती
यत्
जुहूर्छिष्यः - जुहूर्छिष्या
अच्
जुहूर्छिषः - जुहूर्छिषा
घञ्
जुहूर्छिषः
जुहूर्छिषा


सनादि प्रत्ययाः

उपसर्गाः