कृदन्तरूपाणि - हुर्छ् + णिच् - हुर्छाँ कौटिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हूर्छनम्
अनीयर्
हूर्छनीयः - हूर्छनीया
ण्वुल्
हूर्छकः - हूर्छिका
तुमुँन्
हूर्छयितुम्
तव्य
हूर्छयितव्यः - हूर्छयितव्या
तृच्
हूर्छयिता - हूर्छयित्री
क्त्वा
हूर्छयित्वा
क्तवतुँ
हूर्छितवान् - हूर्छितवती
क्त
हूर्छितः - हूर्छिता
शतृँ
हूर्छयन् - हूर्छयन्ती
शानच्
हूर्छयमानः - हूर्छयमाना
यत्
हूर्छ्यः - हूर्छ्या
अच्
हूर्छः - हूर्छा
युच्
हूर्छना


सनादि प्रत्ययाः

उपसर्गाः