कृदन्तरूपाणि - स्वर्द् + यङ् + सन् + णिच् - स्वर्दँ आस्वादने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सास्वर्द्येषणम्
अनीयर्
सास्वर्द्येषणीयः - सास्वर्द्येषणीया
ण्वुल्
सास्वर्द्येषकः - सास्वर्द्येषिका
तुमुँन्
सास्वर्द्येषयितुम्
तव्य
सास्वर्द्येषयितव्यः - सास्वर्द्येषयितव्या
तृच्
सास्वर्द्येषयिता - सास्वर्द्येषयित्री
क्त्वा
सास्वर्द्येषयित्वा
क्तवतुँ
सास्वर्द्येषितवान् - सास्वर्द्येषितवती
क्त
सास्वर्द्येषितः - सास्वर्द्येषिता
शतृँ
सास्वर्द्येषयन् - सास्वर्द्येषयन्ती
शानच्
सास्वर्द्येषयमाणः - सास्वर्द्येषयमाणा
यत्
सास्वर्द्येष्यः - सास्वर्द्येष्या
अच्
सास्वर्द्येषः - सास्वर्द्येषा
घञ्
सास्वर्द्येषः
सास्वर्द्येषा


सनादि प्रत्ययाः

उपसर्गाः