कृदन्तरूपाणि - स्मि + णिच्+सन् - ष्मिङ् अनादरे इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिष्मापयिषणम् / सिष्माययिषणम्
अनीयर्
सिष्मापयिषणीयः / सिष्माययिषणीयः - सिष्मापयिषणीया / सिष्माययिषणीया
ण्वुल्
सिष्मापयिषकः / सिष्माययिषकः - सिष्मापयिषिका / सिष्माययिषिका
तुमुँन्
सिष्मापयिषितुम् / सिष्माययिषितुम्
तव्य
सिष्मापयिषितव्यः / सिष्माययिषितव्यः - सिष्मापयिषितव्या / सिष्माययिषितव्या
तृच्
सिष्मापयिषिता / सिष्माययिषिता - सिष्मापयिषित्री / सिष्माययिषित्री
क्त्वा
सिष्मापयिषित्वा / सिष्माययिषित्वा
क्तवतुँ
सिष्मापयिषितवान् / सिष्माययिषितवान् - सिष्मापयिषितवती / सिष्माययिषितवती
क्त
सिष्मापयिषितः / सिष्माययिषितः - सिष्मापयिषिता / सिष्माययिषिता
शतृँ
सिष्माययिषन् - सिष्माययिषन्ती
शानच्
सिष्मापयिषमाणः - सिष्मापयिषमाणा
यत्
सिष्मापयिष्यः / सिष्माययिष्यः - सिष्मापयिष्या / सिष्माययिष्या
अच्
सिष्मापयिषः / सिष्माययिषः - सिष्मापयिषा - सिष्माययिषा
घञ्
सिष्मापयिषः / सिष्माययिषः
सिष्मापयिषा / सिष्माययिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः