कृदन्तरूपाणि - स्मि + णिच् - ष्मिङ् अनादरे इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्मापनम् / स्मायनम्
अनीयर्
स्मापनीयः / स्मायनीयः - स्मापनीया / स्मायनीया
ण्वुल्
स्मापकः / स्मायकः - स्मापिका / स्मायिका
तुमुँन्
स्मापयितुम् / स्माययितुम्
तव्य
स्मापयितव्यः / स्माययितव्यः - स्मापयितव्या / स्माययितव्या
तृच्
स्मापयिता / स्माययिता - स्मापयित्री / स्माययित्री
क्त्वा
स्मापयित्वा / स्माययित्वा
क्तवतुँ
स्मापितवान् / स्मायितवान् - स्मापितवती / स्मायितवती
क्त
स्मापितः / स्मायितः - स्मापिता / स्मायिता
शतृँ
स्माययन् - स्माययन्ती
शानच्
स्मापयमानः - स्मापयमाना
यत्
स्माप्यः / स्माय्यः - स्माप्या / स्माय्या
अच्
स्मापः / स्मायः - स्मापा - स्माया
युच्
स्मापना / स्मायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः