कृदन्तरूपाणि - स्नुस् + सन् - ष्णुसुँ अदनेँ आदान इत्येकेँ अदर्शन इत्यपरे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्नुसिषणम् / सुस्नोषिषणम्
अनीयर्
सुस्नुसिषणीयः / सुस्नोषिषणीयः - सुस्नुसिषणीया / सुस्नोषिषणीया
ण्वुल्
सुस्नुसिषकः / सुस्नोषिषकः - सुस्नुसिषिका / सुस्नोषिषिका
तुमुँन्
सुस्नुसिषितुम् / सुस्नोषिषितुम्
तव्य
सुस्नुसिषितव्यः / सुस्नोषिषितव्यः - सुस्नुसिषितव्या / सुस्नोषिषितव्या
तृच्
सुस्नुसिषिता / सुस्नोषिषिता - सुस्नुसिषित्री / सुस्नोषिषित्री
क्त्वा
सुस्नुसिषित्वा / सुस्नोषिषित्वा
क्तवतुँ
सुस्नुसिषितवान् / सुस्नोषिषितवान् - सुस्नुसिषितवती / सुस्नोषिषितवती
क्त
सुस्नुसिषितः / सुस्नोषिषितः - सुस्नुसिषिता / सुस्नोषिषिता
शतृँ
सुस्नुसिषन् / सुस्नोषिषन् - सुस्नुसिषन्ती / सुस्नोषिषन्ती
यत्
सुस्नुसिष्यः / सुस्नोषिष्यः - सुस्नुसिष्या / सुस्नोषिष्या
अच्
सुस्नुसिषः / सुस्नोषिषः - सुस्नुसिषा - सुस्नोषिषा
घञ्
सुस्नुसिषः / सुस्नोषिषः
सुस्नुसिषा / सुस्नोषिषा


सनादि प्रत्ययाः

उपसर्गाः