कृदन्तरूपाणि - स्तूप् + सन् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुस्तूपिषणम्
अनीयर्
तुस्तूपिषणीयः - तुस्तूपिषणीया
ण्वुल्
तुस्तूपिषकः - तुस्तूपिषिका
तुमुँन्
तुस्तूपिषितुम्
तव्य
तुस्तूपिषितव्यः - तुस्तूपिषितव्या
तृच्
तुस्तूपिषिता - तुस्तूपिषित्री
क्त्वा
तुस्तूपिषित्वा
क्तवतुँ
तुस्तूपिषितवान् - तुस्तूपिषितवती
क्त
तुस्तूपिषितः - तुस्तूपिषिता
शतृँ
तुस्तूपिषन् - तुस्तूपिषन्ती
यत्
तुस्तूपिष्यः - तुस्तूपिष्या
अच्
तुस्तूपिषः - तुस्तूपिषा
घञ्
तुस्तूपिषः
तुस्तूपिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः