कृदन्तरूपाणि - स्तूप् + णिच्+सन् - ष्टूपँ समुच्छ्राये इत्येके - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तुष्टूपयिषणम्
अनीयर्
तुष्टूपयिषणीयः - तुष्टूपयिषणीया
ण्वुल्
तुष्टूपयिषकः - तुष्टूपयिषिका
तुमुँन्
तुष्टूपयिषितुम्
तव्य
तुष्टूपयिषितव्यः - तुष्टूपयिषितव्या
तृच्
तुष्टूपयिषिता - तुष्टूपयिषित्री
क्त्वा
तुष्टूपयिषित्वा
क्तवतुँ
तुष्टूपयिषितवान् - तुष्टूपयिषितवती
क्त
तुष्टूपयिषितः - तुष्टूपयिषिता
शतृँ
तुष्टूपयिषन् - तुष्टूपयिषन्ती
शानच्
तुष्टूपयिषमाणः - तुष्टूपयिषमाणा
यत्
तुष्टूपयिष्यः - तुष्टूपयिष्या
अच्
तुष्टूपयिषः - तुष्टूपयिषा
घञ्
तुष्टूपयिषः
तुष्टूपयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः