कृदन्तरूपाणि - सु + लोच् - लोचृँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलोचनम्
अनीयर्
सुलोचनीयः - सुलोचनीया
ण्वुल्
सुलोचकः - सुलोचिका
तुमुँन्
सुलोचयितुम् / सुलोचितुम्
तव्य
सुलोचयितव्यः / सुलोचितव्यः - सुलोचयितव्या / सुलोचितव्या
तृच्
सुलोचयिता / सुलोचिता - सुलोचयित्री / सुलोचित्री
ल्यप्
सुलोच्य
क्तवतुँ
सुलोचितवान् - सुलोचितवती
क्त
सुलोचितः - सुलोचिता
शतृँ
सुलोचयन् / सुलोचन् - सुलोचयन्ती / सुलोचन्ती
शानच्
सुलोचयमानः / सुलोचमानः - सुलोचयमाना / सुलोचमाना
यत्
सुलोच्यः - सुलोच्या
ण्यत्
सुलोच्यः - सुलोच्या
अच्
सुलोचः - सुलोचा
घञ्
सुलोचः
सुलोचा
युच्
सुलोचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः