कृदन्तरूपाणि - लोच् - लोचृँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लोचनम्
अनीयर्
लोचनीयः - लोचनीया
ण्वुल्
लोचकः - लोचिका
तुमुँन्
लोचयितुम् / लोचितुम्
तव्य
लोचयितव्यः / लोचितव्यः - लोचयितव्या / लोचितव्या
तृच्
लोचयिता / लोचिता - लोचयित्री / लोचित्री
क्त्वा
लोचयित्वा / लोचित्वा
क्तवतुँ
लोचितवान् - लोचितवती
क्त
लोचितः - लोचिता
शतृँ
लोचयन् / लोचन् - लोचयन्ती / लोचन्ती
शानच्
लोचयमानः / लोचमानः - लोचयमाना / लोचमाना
यत्
लोच्यः - लोच्या
ण्यत्
लोच्यः - लोच्या
अच्
लोचः - लोचा
घञ्
लोचः
लोचा
युच्
लोचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः