कृदन्तरूपाणि - सु + रिङ्ख् + णिच् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरिङ्खणम्
अनीयर्
सुरिङ्खणीयः - सुरिङ्खणीया
ण्वुल्
सुरिङ्खकः - सुरिङ्खिका
तुमुँन्
सुरिङ्खयितुम्
तव्य
सुरिङ्खयितव्यः - सुरिङ्खयितव्या
तृच्
सुरिङ्खयिता - सुरिङ्खयित्री
ल्यप्
सुरिङ्ख्य
क्तवतुँ
सुरिङ्खितवान् - सुरिङ्खितवती
क्त
सुरिङ्खितः - सुरिङ्खिता
शतृँ
सुरिङ्खयन् - सुरिङ्खयन्ती
शानच्
सुरिङ्खयमाणः - सुरिङ्खयमाणा
यत्
सुरिङ्ख्यः - सुरिङ्ख्या
अच्
सुरिङ्खः - सुरिङ्खा
युच्
सुरिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः