कृदन्तरूपाणि - सु + चम् + णिच् - चमुँ भक्षणे न मित् १९५१ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचमनम्
अनीयर्
सुचमनीयः - सुचमनीया
ण्वुल्
सुचमकः - सुचमिका
तुमुँन्
सुचमयितुम्
तव्य
सुचमयितव्यः - सुचमयितव्या
तृच्
सुचमयिता - सुचमयित्री
ल्यप्
सुचमय्य
क्तवतुँ
सुचमितवान् - सुचमितवती
क्त
सुचमितः - सुचमिता
शतृँ
सुचमयन् - सुचमयन्ती
शानच्
सुचमयमानः - सुचमयमाना
यत्
सुचम्यः - सुचम्या
अच्
सुचमः - सुचमा
युच्
सुचमना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः