कृदन्तरूपाणि - सु + कृष् + यङ् - कृषँ विलेखने - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचरीकृषणम्
अनीयर्
सुचरीकृषणीयः - सुचरीकृषणीया
ण्वुल्
सुचरीकृषकः - सुचरीकृषिका
तुमुँन्
सुचरीकृषितुम्
तव्य
सुचरीकृषितव्यः - सुचरीकृषितव्या
तृच्
सुचरीकृषिता - सुचरीकृषित्री
ल्यप्
सुचरीकृष्य
क्तवतुँ
सुचरीकृषितवान् - सुचरीकृषितवती
क्त
सुचरीकृषितः - सुचरीकृषिता
शानच्
सुचरीकृष्यमाणः - सुचरीकृष्यमाणा
यत्
सुचरीकृष्यः - सुचरीकृष्या
घञ्
सुचरीकृषः
सुचरीकृषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः