कृदन्तरूपाणि - सम् + वीर - वीर विक्रान्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवीरणम् / संवीरणम्
अनीयर्
सव्ँवीरणीयः / संवीरणीयः - सव्ँवीरणीया / संवीरणीया
ण्वुल्
सव्ँवीरकः / संवीरकः - सव्ँवीरिका / संवीरिका
तुमुँन्
सव्ँवीरयितुम् / संवीरयितुम्
तव्य
सव्ँवीरयितव्यः / संवीरयितव्यः - सव्ँवीरयितव्या / संवीरयितव्या
तृच्
सव्ँवीरयिता / संवीरयिता - सव्ँवीरयित्री / संवीरयित्री
ल्यप्
सव्ँवीर्य / संवीर्य
क्तवतुँ
सव्ँवीरितवान् / संवीरितवान् - सव्ँवीरितवती / संवीरितवती
क्त
सव्ँवीरितः / संवीरितः - सव्ँवीरिता / संवीरिता
शानच्
सव्ँवीरयमाणः / संवीरयमाणः - सव्ँवीरयमाणा / संवीरयमाणा
यत्
सव्ँवीर्यः / संवीर्यः - सव्ँवीर्या / संवीर्या
अच्
सव्ँवीरः / संवीरः - सव्ँवीरा - संवीरा
युच्
सव्ँवीरणा / संवीरणा


सनादि प्रत्ययाः

उपसर्गाः