कृदन्तरूपाणि - अभि + वीर - वीर विक्रान्तौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवीरणम्
अनीयर्
अभिवीरणीयः - अभिवीरणीया
ण्वुल्
अभिवीरकः - अभिवीरिका
तुमुँन्
अभिवीरयितुम्
तव्य
अभिवीरयितव्यः - अभिवीरयितव्या
तृच्
अभिवीरयिता - अभिवीरयित्री
ल्यप्
अभिवीर्य
क्तवतुँ
अभिवीरितवान् - अभिवीरितवती
क्त
अभिवीरितः - अभिवीरिता
शानच्
अभिवीरयमाणः - अभिवीरयमाणा
यत्
अभिवीर्यः - अभिवीर्या
अच्
अभिवीरः - अभिवीरा
युच्
अभिवीरणा


सनादि प्रत्ययाः

उपसर्गाः