कृदन्तरूपाणि - सम् + विष् - विषुँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेषणम् / संवेषणम्
अनीयर्
सव्ँवेषणीयः / संवेषणीयः - सव्ँवेषणीया / संवेषणीया
ण्वुल्
सव्ँवेषकः / संवेषकः - सव्ँवेषिका / संवेषिका
तुमुँन्
सव्ँवेषितुम् / संवेषितुम्
तव्य
सव्ँवेषितव्यः / संवेषितव्यः - सव्ँवेषितव्या / संवेषितव्या
तृच्
सव्ँवेषिता / संवेषिता - सव्ँवेषित्री / संवेषित्री
ल्यप्
सव्ँविष्य / संविष्य
क्तवतुँ
सव्ँविष्टवान् / संविष्टवान् - सव्ँविष्टवती / संविष्टवती
क्त
सव्ँविष्टः / संविष्टः - सव्ँविष्टा / संविष्टा
शतृँ
सव्ँवेषन् / संवेषन् - सव्ँवेषन्ती / संवेषन्ती
ण्यत्
सव्ँवेष्यः / संवेष्यः - सव्ँवेष्या / संवेष्या
घञ्
सव्ँवेषः / संवेषः
सव्ँविषः / संविषः - सव्ँविषा / संविषा
क्तिन्
सव्ँविष्टिः / संविष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः