कृदन्तरूपाणि - सम् + विष् + क्तवतुँ - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सव्ँविष्टवत् (पुं)
सव्ँविष्टवान्
संविष्टवत् (पुं)
संविष्टवान्
सव्ँविष्टवती (स्त्री)
सव्ँविष्टवती
संविष्टवती (स्त्री)
संविष्टवती
सव्ँविष्टवत् (नपुं)
सव्ँविष्टवत् / सव्ँविष्टवद्
संविष्टवत् (नपुं)
संविष्टवत् / संविष्टवद्