संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + तृच् (स्त्री) = संवेष्ट्री
सम् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + शानच् (नपुं) = सव्ँवेषणम् / संवेषणम्
सम् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + तुमुँन् = सव्ँवेष्टुम्
सम् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + अनीयर् (स्त्री) = सव्ँवेविषत् / सव्ँवेविषद् / संवेविषत् / संवेविषद्
सम् + विष् - विषॢँ व्याप्तौ जुहोत्यादिः + ल्युट् = सव्ँविष्टिः / संविष्टिः