कृदन्तरूपाणि - सम् + वस् - वसँ आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवसनम् / संवसनम्
अनीयर्
सव्ँवसनीयः / संवसनीयः - सव्ँवसनीया / संवसनीया
ण्वुल्
सव्ँवासकः / संवासकः - सव्ँवासिका / संवासिका
तुमुँन्
सव्ँवसितुम् / संवसितुम्
तव्य
सव्ँवसितव्यः / संवसितव्यः - सव्ँवसितव्या / संवसितव्या
तृच्
सव्ँवसिता / संवसिता - सव्ँवसित्री / संवसित्री
ल्यप्
सव्ँवस्य / संवस्य
क्तवतुँ
सव्ँवसितवान् / संवसितवान् - सव्ँवसितवती / संवसितवती
क्त
सव्ँवसितः / संवसितः - सव्ँवसिता / संवसिता
शानच्
सव्ँवसानः / संवसानः - सव्ँवसाना / संवसाना
ण्यत्
सव्ँवास्यः / संवास्यः - सव्ँवास्या / संवास्या
अच्
सव्ँवसः / संवसः - सव्ँवसा - संवसा
घञ्
सव्ँवासः / संवासः
क्तिन्
सव्ँवस्तिः / संवस्तिः
अङ्
सव्ँवसा / संवसा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः