कृदन्तरूपाणि - सम् + लिप् + यङ् - लिपँ उपदेहे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलेलिपनम् / संलेलिपनम्
अनीयर्
सल्ँलेलिपनीयः / संलेलिपनीयः - सल्ँलेलिपनीया / संलेलिपनीया
ण्वुल्
सल्ँलेलिपकः / संलेलिपकः - सल्ँलेलिपिका / संलेलिपिका
तुमुँन्
सल्ँलेलिपितुम् / संलेलिपितुम्
तव्य
सल्ँलेलिपितव्यः / संलेलिपितव्यः - सल्ँलेलिपितव्या / संलेलिपितव्या
तृच्
सल्ँलेलिपिता / संलेलिपिता - सल्ँलेलिपित्री / संलेलिपित्री
ल्यप्
सल्ँलेलिप्य / संलेलिप्य
क्तवतुँ
सल्ँलेलिपितवान् / संलेलिपितवान् - सल्ँलेलिपितवती / संलेलिपितवती
क्त
सल्ँलेलिपितः / संलेलिपितः - सल्ँलेलिपिता / संलेलिपिता
शानच्
सल्ँलेलिप्यमानः / संलेलिप्यमानः - सल्ँलेलिप्यमाना / संलेलिप्यमाना
यत्
सल्ँलेलिप्यः / संलेलिप्यः - सल्ँलेलिप्या / संलेलिप्या
घञ्
सल्ँलेलिपः / संलेलिपः
सल्ँलेलिपा / संलेलिपा


सनादि प्रत्ययाः

उपसर्गाः