कृदन्तरूपाणि - सम् + लाख् - लाखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलाखनम् / संलाखनम्
अनीयर्
सल्ँलाखनीयः / संलाखनीयः - सल्ँलाखनीया / संलाखनीया
ण्वुल्
सल्ँलाखकः / संलाखकः - सल्ँलाखिका / संलाखिका
तुमुँन्
सल्ँलाखितुम् / संलाखितुम्
तव्य
सल्ँलाखितव्यः / संलाखितव्यः - सल्ँलाखितव्या / संलाखितव्या
तृच्
सल्ँलाखिता / संलाखिता - सल्ँलाखित्री / संलाखित्री
ल्यप्
सल्ँलाख्य / संलाख्य
क्तवतुँ
सल्ँलाखितवान् / संलाखितवान् - सल्ँलाखितवती / संलाखितवती
क्त
सल्ँलाखितः / संलाखितः - सल्ँलाखिता / संलाखिता
शतृँ
सल्ँलाखन् / संलाखन् - सल्ँलाखन्ती / संलाखन्ती
ण्यत्
सल्ँलाख्यः / संलाख्यः - सल्ँलाख्या / संलाख्या
अच्
सल्ँलाखः / संलाखः - सल्ँलाखा - संलाखा
घञ्
सल्ँलाखः / संलाखः
सल्ँलाखा / संलाखा


सनादि प्रत्ययाः

उपसर्गाः