कृदन्तरूपाणि - दुस् + लाख् - लाखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लाखनम्
अनीयर्
दुर्लाखनीयः - दुर्लाखनीया
ण्वुल्
दुर्लाखकः - दुर्लाखिका
तुमुँन्
दुर्लाखितुम्
तव्य
दुर्लाखितव्यः - दुर्लाखितव्या
तृच्
दुर्लाखिता - दुर्लाखित्री
ल्यप्
दुर्लाख्य
क्तवतुँ
दुर्लाखितवान् - दुर्लाखितवती
क्त
दुर्लाखितः - दुर्लाखिता
शतृँ
दुर्लाखन् - दुर्लाखन्ती
ण्यत्
दुर्लाख्यः - दुर्लाख्या
अच्
दुर्लाखः - दुर्लाखा
घञ्
दुर्लाखः
दुर्लाखा


सनादि प्रत्ययाः

उपसर्गाः