कृदन्तरूपाणि - सम् + यत् + सन् - यतीँ प्रयत्ने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयियतिषणम् / संयियतिषणम्
अनीयर्
सय्ँयियतिषणीयः / संयियतिषणीयः - सय्ँयियतिषणीया / संयियतिषणीया
ण्वुल्
सय्ँयियतिषकः / संयियतिषकः - सय्ँयियतिषिका / संयियतिषिका
तुमुँन्
सय्ँयियतिषितुम् / संयियतिषितुम्
तव्य
सय्ँयियतिषितव्यः / संयियतिषितव्यः - सय्ँयियतिषितव्या / संयियतिषितव्या
तृच्
सय्ँयियतिषिता / संयियतिषिता - सय्ँयियतिषित्री / संयियतिषित्री
ल्यप्
सय्ँयियतिष्य / संयियतिष्य
क्तवतुँ
सय्ँयियतिषितवान् / संयियतिषितवान् - सय्ँयियतिषितवती / संयियतिषितवती
क्त
सय्ँयियतिषितः / संयियतिषितः - सय्ँयियतिषिता / संयियतिषिता
शानच्
सय्ँयियतिषमाणः / संयियतिषमाणः - सय्ँयियतिषमाणा / संयियतिषमाणा
यत्
सय्ँयियतिष्यः / संयियतिष्यः - सय्ँयियतिष्या / संयियतिष्या
अच्
सय्ँयियतिषः / संयियतिषः - सय्ँयियतिषा - संयियतिषा
घञ्
सय्ँयियतिषः / संयियतिषः
सय्ँयियतिषा / संयियतिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः