कृदन्तरूपाणि - सम् + यत् - यतीँ प्रयत्ने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सय्ँयतनम् / संयतनम्
अनीयर्
सय्ँयतनीयः / संयतनीयः - सय्ँयतनीया / संयतनीया
ण्वुल्
सय्ँयातकः / संयातकः - सय्ँयातिका / संयातिका
तुमुँन्
सय्ँयतितुम् / संयतितुम्
तव्य
सय्ँयतितव्यः / संयतितव्यः - सय्ँयतितव्या / संयतितव्या
तृच्
सय्ँयतिता / संयतिता - सय्ँयतित्री / संयतित्री
ल्यप्
सय्ँयत्य / संयत्य
क्तवतुँ
सय्ँयत्तवान् / संयत्तवान् - सय्ँयत्तवती / संयत्तवती
क्त
सय्ँयत्तः / संयत्तः - सय्ँयत्ता / संयत्ता
शानच्
सय्ँयतमानः / संयतमानः - सय्ँयतमाना / संयतमाना
यत्
सय्ँयत्यः / संयत्यः - सय्ँयत्या / संयत्या
अच्
सय्ँयतः / संयतः - सय्ँयता - संयता
घञ्
सय्ँयातः / संयातः
क्तिन्
सय्ँयत्तिः / संयत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः