कृदन्तरूपाणि - सम् + मृद् - मृदँ क्षोदे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मर्दनम् / संमर्दनम्
अनीयर्
सम्मर्दनीयः / संमर्दनीयः - सम्मर्दनीया / संमर्दनीया
ण्वुल्
सम्मर्दकः / संमर्दकः - सम्मर्दिका / संमर्दिका
तुमुँन्
सम्मर्दितुम् / संमर्दितुम्
तव्य
सम्मर्दितव्यः / संमर्दितव्यः - सम्मर्दितव्या / संमर्दितव्या
तृच्
सम्मर्दिता / संमर्दिता - सम्मर्दित्री / संमर्दित्री
ल्यप्
सम्मृद्य / संमृद्य
क्तवतुँ
सम्मृदितवान् / संमृदितवान् - सम्मृदितवती / संमृदितवती
क्त
सम्मृदितः / संमृदितः - सम्मृदिता / संमृदिता
शतृँ
सम्मृद्नन् / संमृद्नन् - सम्मृद्नती / संमृद्नती
क्यप्
सम्मृद्यः / संमृद्यः - सम्मृद्या / संमृद्या
घञ्
सम्मर्दः / संमर्दः
सम्मृदः / संमृदः - सम्मृदा / संमृदा
क्तिन्
सम्मृत्तिः / संमृत्तिः


सनादि प्रत्ययाः

उपसर्गाः