कृदन्तरूपाणि - उत् + मृद् - मृदँ क्षोदे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मर्दनम् / उद्मर्दनम्
अनीयर्
उन्मर्दनीयः / उद्मर्दनीयः - उन्मर्दनीया / उद्मर्दनीया
ण्वुल्
उन्मर्दकः / उद्मर्दकः - उन्मर्दिका / उद्मर्दिका
तुमुँन्
उन्मर्दितुम् / उद्मर्दितुम्
तव्य
उन्मर्दितव्यः / उद्मर्दितव्यः - उन्मर्दितव्या / उद्मर्दितव्या
तृच्
उन्मर्दिता / उद्मर्दिता - उन्मर्दित्री / उद्मर्दित्री
ल्यप्
उन्मृद्य / उद्मृद्य
क्तवतुँ
उन्मृदितवान् / उद्मृदितवान् - उन्मृदितवती / उद्मृदितवती
क्त
उन्मृदितः / उद्मृदितः - उन्मृदिता / उद्मृदिता
शतृँ
उन्मृद्नन् / उद्मृद्नन् - उन्मृद्नती / उद्मृद्नती
क्यप्
उन्मृद्यः / उद्मृद्यः - उन्मृद्या / उद्मृद्या
घञ्
उन्मर्दः / उद्मर्दः
उन्मृदः / उद्मृदः - उन्मृदा / उद्मृदा
क्तिन्
उन्मृत्तिः / उद्मृत्तिः


सनादि प्रत्ययाः

उपसर्गाः