कृदन्तरूपाणि - सम् + मू - मूङ् बन्धने - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मवनम् / संमवनम्
अनीयर्
सम्मवनीयः / संमवनीयः - सम्मवनीया / संमवनीया
ण्वुल्
सम्मावकः / संमावकः - सम्माविका / संमाविका
तुमुँन्
सम्मोतुम् / संमोतुम्
तव्य
सम्मोतव्यः / संमोतव्यः - सम्मोतव्या / संमोतव्या
तृच्
सम्मोता / संमोता - सम्मोत्री / संमोत्री
ल्यप्
सम्मूय / संमूय
क्तवतुँ
सम्मूतवान् / संमूतवान् - सम्मूतवती / संमूतवती
क्त
सम्मूतः / संमूतः - सम्मूता / संमूता
शानच्
सम्मवमानः / संमवमानः - सम्मवमाना / संमवमाना
यत्
सम्मव्यः / संमव्यः - सम्मव्या / संमव्या
ण्यत्
सम्माव्यः / संमाव्यः - सम्माव्या / संमाव्या
अच्
सम्मवः / संमवः - सम्मवा - संमवा
अप्
सम्मवः / संमवः
क्तिन्
सम्मूतिः / संमूतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः