कृदन्तरूपाणि - उत् + मू - मूङ् बन्धने - भ्वादिः - अनिट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मवनम् / उद्मवनम्
अनीयर्
उन्मवनीयः / उद्मवनीयः - उन्मवनीया / उद्मवनीया
ण्वुल्
उन्मावकः / उद्मावकः - उन्माविका / उद्माविका
तुमुँन्
उन्मोतुम् / उद्मोतुम्
तव्य
उन्मोतव्यः / उद्मोतव्यः - उन्मोतव्या / उद्मोतव्या
तृच्
उन्मोता / उद्मोता - उन्मोत्री / उद्मोत्री
ल्यप्
उन्मूय / उद्मूय
क्तवतुँ
उन्मूतवान् / उद्मूतवान् - उन्मूतवती / उद्मूतवती
क्त
उन्मूतः / उद्मूतः - उन्मूता / उद्मूता
शानच्
उन्मवमानः / उद्मवमानः - उन्मवमाना / उद्मवमाना
यत्
उन्मव्यः / उद्मव्यः - उन्मव्या / उद्मव्या
ण्यत्
उन्माव्यः / उद्माव्यः - उन्माव्या / उद्माव्या
अच्
उन्मवः / उद्मवः - उन्मवा - उद्मवा
अप्
उन्मवः / उद्मवः
क्तिन्
उन्मूतिः / उद्मूतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः