कृदन्तरूपाणि - सम् + बिन्द् + सन् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बिबिन्दिषणम् / संबिबिन्दिषणम्
अनीयर्
सम्बिबिन्दिषणीयः / संबिबिन्दिषणीयः - सम्बिबिन्दिषणीया / संबिबिन्दिषणीया
ण्वुल्
सम्बिबिन्दिषकः / संबिबिन्दिषकः - सम्बिबिन्दिषिका / संबिबिन्दिषिका
तुमुँन्
सम्बिबिन्दिषितुम् / संबिबिन्दिषितुम्
तव्य
सम्बिबिन्दिषितव्यः / संबिबिन्दिषितव्यः - सम्बिबिन्दिषितव्या / संबिबिन्दिषितव्या
तृच्
सम्बिबिन्दिषिता / संबिबिन्दिषिता - सम्बिबिन्दिषित्री / संबिबिन्दिषित्री
ल्यप्
सम्बिबिन्दिष्य / संबिबिन्दिष्य
क्तवतुँ
सम्बिबिन्दिषितवान् / संबिबिन्दिषितवान् - सम्बिबिन्दिषितवती / संबिबिन्दिषितवती
क्त
सम्बिबिन्दिषितः / संबिबिन्दिषितः - सम्बिबिन्दिषिता / संबिबिन्दिषिता
शतृँ
सम्बिबिन्दिषन् / संबिबिन्दिषन् - सम्बिबिन्दिषन्ती / संबिबिन्दिषन्ती
यत्
सम्बिबिन्दिष्यः / संबिबिन्दिष्यः - सम्बिबिन्दिष्या / संबिबिन्दिष्या
अच्
सम्बिबिन्दिषः / संबिबिन्दिषः - सम्बिबिन्दिषा - संबिबिन्दिषा
घञ्
सम्बिबिन्दिषः / संबिबिन्दिषः
सम्बिबिन्दिषा / संबिबिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः