कृदन्तरूपाणि - सम् + बिन्द् + यङ्लुक् - बिदिँ अवयवे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बेबिन्दनम् / संबेबिन्दनम्
अनीयर्
सम्बेबिन्दनीयः / संबेबिन्दनीयः - सम्बेबिन्दनीया / संबेबिन्दनीया
ण्वुल्
सम्बेबिन्दकः / संबेबिन्दकः - सम्बेबिन्दिका / संबेबिन्दिका
तुमुँन्
सम्बेबिन्दितुम् / संबेबिन्दितुम्
तव्य
सम्बेबिन्दितव्यः / संबेबिन्दितव्यः - सम्बेबिन्दितव्या / संबेबिन्दितव्या
तृच्
सम्बेबिन्दिता / संबेबिन्दिता - सम्बेबिन्दित्री / संबेबिन्दित्री
ल्यप्
सम्बेबिद्य / संबेबिद्य
क्तवतुँ
सम्बेबिदितवान् / संबेबिदितवान् - सम्बेबिदितवती / संबेबिदितवती
क्त
सम्बेबिदितः / संबेबिदितः - सम्बेबिदिता / संबेबिदिता
शतृँ
सम्बेबिदन् / संबेबिदन् - सम्बेबिदती / संबेबिदती
ण्यत्
सम्बेबिन्द्यः / संबेबिन्द्यः - सम्बेबिन्द्या / संबेबिन्द्या
घञ्
सम्बेबिन्दः / संबेबिन्दः
सम्बेबिदः / संबेबिदः - सम्बेबिदा / संबेबिदा
सम्बेबिन्दा / संबेबिन्दा


सनादि प्रत्ययाः

उपसर्गाः