कृदन्तरूपाणि - सम् + पूल् - पूलँ सङ्घाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पूलनम् / संपूलनम्
अनीयर्
सम्पूलनीयः / संपूलनीयः - सम्पूलनीया / संपूलनीया
ण्वुल्
सम्पूलकः / संपूलकः - सम्पूलिका / संपूलिका
तुमुँन्
सम्पूलयितुम् / संपूलयितुम्
तव्य
सम्पूलयितव्यः / संपूलयितव्यः - सम्पूलयितव्या / संपूलयितव्या
तृच्
सम्पूलयिता / संपूलयिता - सम्पूलयित्री / संपूलयित्री
ल्यप्
सम्पूल्य / संपूल्य
क्तवतुँ
सम्पूलितवान् / संपूलितवान् - सम्पूलितवती / संपूलितवती
क्त
सम्पूलितः / संपूलितः - सम्पूलिता / संपूलिता
शतृँ
सम्पूलयन् / संपूलयन् - सम्पूलयन्ती / संपूलयन्ती
शानच्
सम्पूलयमानः / संपूलयमानः - सम्पूलयमाना / संपूलयमाना
यत्
सम्पूल्यः / संपूल्यः - सम्पूल्या / संपूल्या
अच्
सम्पूलः / संपूलः - सम्पूला - संपूला
युच्
सम्पूलना / संपूलना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः