कृदन्तरूपाणि - दुर् + पूल् - पूलँ सङ्घाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्पूलनम्
अनीयर्
दुष्पूलनीयः - दुष्पूलनीया
ण्वुल्
दुष्पूलकः - दुष्पूलिका
तुमुँन्
दुष्पूलयितुम्
तव्य
दुष्पूलयितव्यः - दुष्पूलयितव्या
तृच्
दुष्पूलयिता - दुष्पूलयित्री
ल्यप्
दुष्पूल्य
क्तवतुँ
दुष्पूलितवान् - दुष्पूलितवती
क्त
दुष्पूलितः - दुष्पूलिता
शतृँ
दुष्पूलयन् - दुष्पूलयन्ती
शानच्
दुष्पूलयमानः - दुष्पूलयमाना
यत्
दुष्पूल्यः - दुष्पूल्या
अच्
दुष्पूलः - दुष्पूला
युच्
दुष्पूलना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः