कृदन्तरूपाणि - सम् + घ्रा - घ्रा गन्धोपादाने घ्राणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्घ्राणम् / संघ्राणम्
अनीयर्
सङ्घ्राणीयः / संघ्राणीयः - सङ्घ्राणीया / संघ्राणीया
ण्वुल्
सङ्घ्रायकः / संघ्रायकः - सङ्घ्रायिका / संघ्रायिका
तुमुँन्
सङ्घ्रातुम् / संघ्रातुम्
तव्य
सङ्घ्रातव्यः / संघ्रातव्यः - सङ्घ्रातव्या / संघ्रातव्या
तृच्
सङ्घ्राता / संघ्राता - सङ्घ्रात्री / संघ्रात्री
ल्यप्
सङ्घ्राय / संघ्राय
क्तवतुँ
सङ्घ्राणवान् / संघ्राणवान् / सङ्घ्रातवान् / संघ्रातवान् - सङ्घ्राणवती / संघ्राणवती / सङ्घ्रातवती / संघ्रातवती
क्त
सङ्घ्राणः / संघ्राणः / सङ्घ्रातः / संघ्रातः - सङ्घ्राणा / संघ्राणा / सङ्घ्राता / संघ्राता
शतृँ
सञ्जिघ्रन् / संजिघ्रन् - सञ्जिघ्रन्ती / संजिघ्रन्ती
यत्
सङ्घ्रेयः / संघ्रेयः - सङ्घ्रेया / संघ्रेया
घञ्
सङ्घ्रायः / संघ्रायः
अङ्
सङ्घ्रा / संघ्रा
सञ्जिघ्रः / संजिघ्रः - सञ्जिघ्रा / संजिघ्रा


सनादि प्रत्ययाः

उपसर्गाः