कृदन्तरूपाणि - परा + घ्रा - घ्रा गन्धोपादाने घ्राणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराघ्राणम्
अनीयर्
पराघ्राणीयः - पराघ्राणीया
ण्वुल्
पराघ्रायकः - पराघ्रायिका
तुमुँन्
पराघ्रातुम्
तव्य
पराघ्रातव्यः - पराघ्रातव्या
तृच्
पराघ्राता - पराघ्रात्री
ल्यप्
पराघ्राय
क्तवतुँ
पराघ्राणवान् / पराघ्रातवान् - पराघ्राणवती / पराघ्रातवती
क्त
पराघ्राणः / पराघ्रातः - पराघ्राणा / पराघ्राता
शतृँ
पराजिघ्रन् - पराजिघ्रन्ती
यत्
पराघ्रेयः - पराघ्रेया
घञ्
पराघ्रायः
अङ्
पराघ्रा
पराजिघ्रः - पराजिघ्रा


सनादि प्रत्ययाः

उपसर्गाः