कृदन्तरूपाणि - सम् + गुफ् - गुफँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गोफनम् / संगोफनम्
अनीयर्
सङ्गोफनीयः / संगोफनीयः - सङ्गोफनीया / संगोफनीया
ण्वुल्
सङ्गोफकः / संगोफकः - सङ्गोफिका / संगोफिका
तुमुँन्
सङ्गोफितुम् / संगोफितुम्
तव्य
सङ्गोफितव्यः / संगोफितव्यः - सङ्गोफितव्या / संगोफितव्या
तृच्
सङ्गोफिता / संगोफिता - सङ्गोफित्री / संगोफित्री
ल्यप्
सङ्गुफ्य / संगुफ्य
क्तवतुँ
सङ्गुफितवान् / संगुफितवान् - सङ्गुफितवती / संगुफितवती
क्त
सङ्गुफितः / संगुफितः - सङ्गुफिता / संगुफिता
शतृँ
सङ्गुफन् / संगुफन् - सङ्गुफन्ती / सङ्गुफती / संगुफन्ती / संगुफती
ण्यत्
सङ्गोफ्यः / संगोफ्यः - सङ्गोफ्या / संगोफ्या
घञ्
सङ्गोफः / संगोफः
सङ्गुफः / संगुफः - सङ्गुफा / संगुफा
क्तिन्
सङ्गुप्तिः / संगुप्तिः


सनादि प्रत्ययाः

उपसर्गाः