कृदन्तरूपाणि - परा + गुफ् - गुफँ ग्रन्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागोफणम् / परागोफनम्
अनीयर्
परागोफणीयः / परागोफनीयः - परागोफणीया / परागोफनीया
ण्वुल्
परागोफकः - परागोफिका
तुमुँन्
परागोफितुम्
तव्य
परागोफितव्यः - परागोफितव्या
तृच्
परागोफिता - परागोफित्री
ल्यप्
परागुफ्य
क्तवतुँ
परागुफितवान् - परागुफितवती
क्त
परागुफितः - परागुफिता
शतृँ
परागुफन् - परागुफन्ती / परागुफती
ण्यत्
परागोफ्यः - परागोफ्या
घञ्
परागोफः
परागुफः - परागुफा
क्तिन्
परागुप्तिः


सनादि प्रत्ययाः

उपसर्गाः