कृदन्तरूपाणि - सम् + गर्ध् - गर्धँ अभिकाङ्क्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गर्धनम् / संगर्धनम्
अनीयर्
सङ्गर्धनीयः / संगर्धनीयः - सङ्गर्धनीया / संगर्धनीया
ण्वुल्
सङ्गर्धकः / संगर्धकः - सङ्गर्धिका / संगर्धिका
तुमुँन्
सङ्गर्धयितुम् / संगर्धयितुम्
तव्य
सङ्गर्धयितव्यः / संगर्धयितव्यः - सङ्गर्धयितव्या / संगर्धयितव्या
तृच्
सङ्गर्धयिता / संगर्धयिता - सङ्गर्धयित्री / संगर्धयित्री
ल्यप्
सङ्गर्ध्य / संगर्ध्य
क्तवतुँ
सङ्गर्धितवान् / संगर्धितवान् - सङ्गर्धितवती / संगर्धितवती
क्त
सङ्गर्धितः / संगर्धितः - सङ्गर्धिता / संगर्धिता
शतृँ
सङ्गर्धयन् / संगर्धयन् - सङ्गर्धयन्ती / संगर्धयन्ती
शानच्
सङ्गर्धयमानः / संगर्धयमानः - सङ्गर्धयमाना / संगर्धयमाना
यत्
सङ्गर्ध्यः / संगर्ध्यः - सङ्गर्ध्या / संगर्ध्या
अच्
सङ्गर्धः / संगर्धः - सङ्गर्धा - संगर्धा
युच्
सङ्गर्धना / संगर्धना


सनादि प्रत्ययाः

उपसर्गाः