कृदन्तरूपाणि - परा + गर्ध् - गर्धँ अभिकाङ्क्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागर्धनम्
अनीयर्
परागर्धनीयः - परागर्धनीया
ण्वुल्
परागर्धकः - परागर्धिका
तुमुँन्
परागर्धयितुम्
तव्य
परागर्धयितव्यः - परागर्धयितव्या
तृच्
परागर्धयिता - परागर्धयित्री
ल्यप्
परागर्ध्य
क्तवतुँ
परागर्धितवान् - परागर्धितवती
क्त
परागर्धितः - परागर्धिता
शतृँ
परागर्धयन् - परागर्धयन्ती
शानच्
परागर्धयमानः - परागर्धयमाना
यत्
परागर्ध्यः - परागर्ध्या
अच्
परागर्धः - परागर्धा
युच्
परागर्धना


सनादि प्रत्ययाः

उपसर्गाः